Original

स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै ।शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ॥ १६ ॥

Segmented

स तम् आलक्ष्य पितरम् शृङ्गी स्कन्ध-गतेन वै शवेन भुजगेन आसीत् भूयः क्रोध-समन्वितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
शृङ्गी शृङ्गिन् pos=n,g=m,c=1,n=s
स्कन्ध स्कन्ध pos=n,comp=y
गतेन गम् pos=va,g=m,c=3,n=s,f=part
वै वै pos=i
शवेन शव pos=n,g=m,c=3,n=s
भुजगेन भुजग pos=n,g=m,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
भूयः भूयस् pos=i
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s