Original

सूत उवाच ।इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् ।आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ॥ १५ ॥

Segmented

सूत उवाच इति शप्त्वा नृपम् क्रुद्धः शृङ्गी पितरम् अभ्ययात् आसीनम् गोचरे तस्मिन् वहन्तम् शव-पन्नगम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
शप्त्वा शप् pos=vi
नृपम् नृप pos=n,g=m,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शृङ्गी शृङ्गिन् pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
गोचरे गोचर pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वहन्तम् वह् pos=va,g=m,c=2,n=s,f=part
शव शव pos=n,comp=y
पन्नगम् पन्नग pos=n,g=m,c=2,n=s