Original

सप्तरात्रादितो नेता यमस्य सदनं प्रति ।द्विजानामवमन्तारं कुरूणामयशस्करम् ॥ १४ ॥

Segmented

सप्तरात्र-आदितस् नेता यमस्य सदनम् प्रति द्विजानाम् अवमन्तारम् कुरूणाम् अयशस्करम्

Analysis

Word Lemma Parse
सप्तरात्र सप्तरात्र pos=n,comp=y
आदितस् आदितस् pos=i
नेता नी pos=v,p=3,n=s,l=lrt
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
अवमन्तारम् अवमन्तृ pos=a,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अयशस्करम् अयशस्कर pos=a,g=m,c=2,n=s