Original

तं पापमतिसंक्रुद्धस्तक्षकः पन्नगोत्तमः ।आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥ १३ ॥

Segmented

तम् पापम् अति संक्रुद्धः तक्षकः पन्नग-उत्तमः आशीविषः तिग्म-तेजाः मद्-वाक्य-बल-चोदितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
अति अति pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
तक्षकः तक्षक pos=n,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
आशीविषः आशीविष pos=n,g=m,c=1,n=s
तिग्म तिग्म pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
बल बल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part