Original

शृङ्ग्युवाच ।योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च ।स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ॥ १२ ॥

Segmented

शृङ्गी उवाच यो ऽसौ वृद्धस्य तातस्य तथा कृच्छ्र-गतस्य च स्कन्धे मृतम् अवास्राक्षीत् पन्नगम् राज-किल्बिषी

Analysis

Word Lemma Parse
शृङ्गी शृङ्गिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
तातस्य तात pos=n,g=m,c=6,n=s
तथा तथा pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
pos=i
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
अवास्राक्षीत् अवसृज् pos=v,p=3,n=s,l=lun
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s