Original

आविष्टः स तु कोपेन शशाप नृपतिं तदा ।वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥ ११ ॥

Segmented

आविष्टः स तु कोपेन शशाप नृपतिम् तदा वारि उपस्पृश्य तेजस्वी क्रोध-वेग-बलात् कृतः

Analysis

Word Lemma Parse
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
कोपेन कोप pos=n,g=m,c=3,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
नृपतिम् नृपति pos=n,g=m,c=2,n=s
तदा तदा pos=i
वारि वारि pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वेग वेग pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part