Original

सूत उवाच ।श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः ।कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥ १० ॥

Segmented

सूत उवाच श्रुत्वा एवम् ऋषि-पुत्रः तु दिवम् स्तब्ध्वा इव विष्ठितः कोप-संरक्त-नयनः प्रज्वलन्न् इव मन्युना

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
एवम् एवम् pos=i
ऋषि ऋषि pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
स्तब्ध्वा स्तम्भ् pos=vi
इव इव pos=i
विष्ठितः विष्ठा pos=va,g=m,c=1,n=s,f=part
कोप कोप pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मन्युना मन्यु pos=n,g=m,c=3,n=s