Original

सूत उवाच ।एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः ।मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥ १ ॥

Segmented

सूत उवाच एवम् उक्तः स तेजस्वी शृङ्गी कोप-समन्वितः मृत-धारम् गुरुम् श्रुत्वा पर्यतप्यत मन्युना

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
शृङ्गी शृङ्गिन् pos=n,g=m,c=1,n=s
कोप कोप pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
मृत मृत pos=n,comp=y
धारम् धार pos=a,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पर्यतप्यत परितप् pos=v,p=3,n=s,l=lan
मन्युना मन्यु pos=n,g=m,c=3,n=s