Original

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि ।बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥ ९ ॥

Segmented

यथा पाण्डुः महा-बाहुः धनुर्धर-वरः भुवि बभूव मृगया-शीलः पुरा अस्य प्रपितामहः

Analysis

Word Lemma Parse
यथा यथा pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धनुर्धर धनुर्धर pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मृगया मृगया pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s