Original

स ऊर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयक्लमः सन् ।चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाप्यकाङ्क्षत् ॥ ७ ॥

Segmented

स ऊर्ध्वरेताः तपसि प्रसक्तः स्वाध्यायवान् वीत-भय-क्लमः सन् चचार सर्वाम् पृथिवीम् महात्मा न च अपि दारान् मनसा अपि अकाङ्क्षत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ऊर्ध्वरेताः ऊर्ध्वरेतस् pos=a,g=m,c=1,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
प्रसक्तः प्रसञ्ज् pos=va,g=m,c=1,n=s,f=part
स्वाध्यायवान् स्वाध्यायवत् pos=a,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
भय भय pos=n,comp=y
क्लमः क्लम pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
चचार चर् pos=v,p=3,n=s,l=lit
सर्वाम् सर्व pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
दारान् दार pos=n,g=m,c=2,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अकाङ्क्षत् काङ्क्ष् pos=v,p=3,n=s,l=lan