Original

सूत उवाच ।अथ कालस्य महतः स मुनिः संशितव्रतः ।तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ॥ ६ ॥

Segmented

सूत उवाच अथ कालस्य महतः स मुनिः संशित-व्रतः तपसि अभिरतः धीमान् न दारान् अभ्यकाङ्क्षत

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
महतः महत् pos=a,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
अभिरतः अभिरम् pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
pos=i
दारान् दार pos=n,g=m,c=2,n=p
अभ्यकाङ्क्षत अभिकाङ्क्ष् pos=v,p=3,n=s,l=lan