Original

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा ।उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥ ५ ॥

Segmented

एवम् उक्तवान् तु धर्म-आत्मा शौनकः प्राहसत् तदा उग्रश्रवसम् आमन्त्र्य उपपन्नम् इति ब्रुवन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शौनकः शौनक pos=n,g=m,c=1,n=s
प्राहसत् प्रहस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
उग्रश्रवसम् उग्रश्रवस् pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part