Original

क्षपयामास तीव्रेण तपसेत्यत उच्यते ।जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥ ४ ॥

Segmented

क्षपयामास तीव्रेण तपसा इति अतस् उच्यते जरत्कारुः इति ब्रह्मन् वासुकेः भगिनी तथा

Analysis

Word Lemma Parse
क्षपयामास क्षपय् pos=v,p=3,n=s,l=lit
तीव्रेण तीव्र pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
इति इति pos=i
अतस् अतस् pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
जरत्कारुः जरत्कारु pos=n,g=f,c=1,n=s
इति इति pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वासुकेः वासुकि pos=n,g=m,c=6,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
तथा तथा pos=i