Original

सूत उवाच ।जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् ।शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ॥ ३ ॥

Segmented

सूत उवाच जरा इति क्षयम् आहुः वै दारुणम् कारु-संज्ञितम् शरीरम् कारु तस्य आसीत् तत् स धीमान् शनैस् शनैः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जरा जरा pos=n,g=f,c=1,n=s
इति इति pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
वै वै pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
कारु कारु pos=a,comp=y
संज्ञितम् संज्ञित pos=a,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
कारु कारु pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
शनैस् शनैस् pos=i
शनैः शनैस् pos=i