Original

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः ।दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ॥ २६ ॥

Segmented

क्व ते पुरुष-मानिन्-त्वम् क्व ते वाचः तथाविध दर्प-जाः पितरम् यः त्वम् द्रष्टा शव-धरम् तथा

Analysis

Word Lemma Parse
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुरुष पुरुष pos=n,comp=y
मानिन् मानिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाचः वाच् pos=n,g=f,c=1,n=p
तथाविध तथाविध pos=a,g=f,c=1,n=p
दर्प दर्प pos=n,comp=y
जाः pos=a,g=f,c=1,n=p
पितरम् पितृ pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
शव शव pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
तथा तथा pos=i