Original

व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वदीः ।अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥ २५ ॥

Segmented

व्याहृ ऋषि-पुत्रेषु मा स्म किंचिद् वचो वदीः अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु

Analysis

Word Lemma Parse
व्याहृ व्याहृ pos=va,g=m,c=7,n=p,f=part
ऋषि ऋषि pos=n,comp=y
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
मा मा pos=i
स्म स्म pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
वदीः वद् pos=v,p=2,n=s,l=lun_unaug
अस्मद्विधेषु अस्मद्विध pos=a,g=m,c=7,n=p
सिद्धेषु सिद्ध pos=n,g=m,c=7,n=p
ब्रह्मवित्सु तपस्विन् pos=n,g=m,c=7,n=p