Original

तेजस्विनस्तव पिता तथैव च तपस्विनः ।शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥ २४ ॥

Segmented

तेजस्विनः ते पिता तथा एव च तपस्विनः शवम् स्कन्धेन वहति मा शृङ्गिन् गर्वितो भव

Analysis

Word Lemma Parse
तेजस्विनः तेजस्विन् pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=6,n=s
शवम् शव pos=n,g=n,c=2,n=s
स्कन्धेन स्कन्ध pos=n,g=m,c=3,n=s
वहति वह् pos=v,p=3,n=s,l=lat
मा मा pos=i
शृङ्गिन् शृङ्गिन् pos=n,g=m,c=8,n=s
गर्वितो गर्वित pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot