Original

सख्योक्तः क्रीडमानेन स तत्र हसता किल ।संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ।ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ॥ २३ ॥

Segmented

सख्या उक्तवान् क्रीडमानेन स तत्र हसता किल संरम्भी कोपनो ऽतीव विष-कल्पः ऋषेः सुतः ऋषि-पुत्रेण नर्म-अर्थम् कृशेन द्विजसत्तम

Analysis

Word Lemma Parse
सख्या सखि pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
क्रीडमानेन क्रीड् pos=va,g=m,c=3,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
हसता हस् pos=va,g=m,c=3,n=s,f=part
किल किल pos=i
संरम्भी संरम्भिन् pos=a,g=m,c=1,n=s
कोपनो कोपन pos=a,g=m,c=1,n=s
ऽतीव अतीव pos=i
विष विष pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
नर्म नर्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कृशेन कृश pos=a,g=m,c=3,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s