Original

स देवं परमीशानं सर्वभूतहिते रतम् ।ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ।स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ॥ २२ ॥

Segmented

स देवम् परम् ईशानम् सर्व-भूत-हिते रतम् ब्रह्माणम् उपतस्थे वै काले काले सु संयतः स तेन समनुज्ञातो ब्रह्मणा गृहम् एयिवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
वै वै pos=i
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
सु सु pos=i
संयतः संयम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
समनुज्ञातो समनुज्ञा pos=va,g=m,c=1,n=s,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
एयिवान् pos=va,g=m,c=1,n=s,f=part