Original

तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः ।शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥ २१ ॥

Segmented

तरुणः तस्य पुत्रो ऽभूत् तिग्म-तेजाः महा-तपाः शृङ्गी नाम महा-क्रोधः दुष्प्रसादो महा-व्रतः

Analysis

Word Lemma Parse
तरुणः तरुण pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
तिग्म तिग्म pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
शृङ्गी शृङ्गिन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
दुष्प्रसादो दुष्प्रसाद pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s