Original

स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् ।दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ॥ २० ॥

Segmented

स राजा क्रोधम् उत्सृज्य व्यथितः तम् तथागतम् दृष्ट्वा जगाम नगरम् ऋषिः तु आस्ते तथा एव सः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
तथागतम् तथागत pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तु तु pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s