Original

किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि ।जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ॥ २ ॥

Segmented

किम् कारणम् जरत्कारोः नाम एतत् प्रथितम् भुवि जरत्कारु-निरुक्तम् त्वम् यथावद् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
जरत्कारोः जरत्कारु pos=n,g=m,c=6,n=s
नाम नामन् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
जरत्कारु जरत्कारु pos=n,comp=y
निरुक्तम् निरुक्त pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यथावद् यथावत् pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat