Original

धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत ।न च किंचिदुवाचैनं शुभं वा यदि वाशुभम् ॥ १९ ॥

Segmented

धनुष्कोट्या समुत्क्षिप्य स च एनम् समुदैक्षत न च किंचिद् उवाच एनम् शुभम् वा यदि वा अशुभम्

Analysis

Word Lemma Parse
धनुष्कोट्या धनुष्कोटि pos=n,g=f,c=3,n=s
समुत्क्षिप्य समुत्क्षिप् pos=vi
तद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समुदैक्षत समुदीक्ष् pos=v,p=3,n=s,l=lan
pos=i
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभम् अशुभ pos=a,g=n,c=2,n=s