Original

स मुनिस्तस्य नोवाच किंचिन्मौनव्रते स्थितः ।तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ॥ १८ ॥

Segmented

स मुनिः तस्य न उवाच किंचिद् मौन-व्रते स्थितः तस्य स्कन्धे मृतम् सर्पम् क्रुद्धो राजा समासजत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
मौन मौन pos=n,comp=y
व्रते व्रत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
सर्पम् सर्प pos=n,g=m,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
समासजत् समासञ्ज् pos=v,p=3,n=s,l=lan