Original

तमभिद्रुत्य वेगेन स राजा संशितव्रतम् ।अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ॥ १६ ॥

Segmented

तम् अभिद्रुत्य वेगेन स राजा संशित-व्रतम् अपृच्छद् धनुः उद्यम्य तम् मुनिम् क्षुध्-श्रम-अन्वितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
अपृच्छद् प्रच्छ् pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
क्षुध् क्षुध् pos=n,comp=y
श्रम श्रम pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s