Original

गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् ।भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ॥ १५ ॥

Segmented

गवाम् प्रचारेषु आसीनम् वत्सानाम् मुख-निःसृतम् भूयिष्ठम् उपयुञ्जानम् फेनम् आपिबताम् पयः

Analysis

Word Lemma Parse
गवाम् गो pos=n,g=,c=6,n=p
प्रचारेषु प्रचार pos=n,g=m,c=7,n=p
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
वत्सानाम् वत्स pos=n,g=m,c=6,n=p
मुख मुख pos=n,comp=y
निःसृतम् निःसृ pos=va,g=m,c=2,n=s,f=part
भूयिष्ठम् भूयिष्ठ pos=a,g=m,c=2,n=s
उपयुञ्जानम् उपयुज् pos=va,g=m,c=2,n=s,f=part
फेनम् फेन pos=n,g=m,c=2,n=s
आपिबताम् आपा pos=va,g=m,c=6,n=p,f=part
पयः पयस् pos=n,g=n,c=2,n=s