Original

दूरं चापहृतस्तेन मृगेण स महीपतिः ।परिश्रान्तः पिपासार्त आससाद मुनिं वने ॥ १४ ॥

Segmented

दूरम् च अपहृतः तेन मृगेण स महीपतिः परिश्रान्तः पिपासा-आर्तः आससाद मुनिम् वने

Analysis

Word Lemma Parse
दूरम् दूर pos=a,g=n,c=2,n=s
pos=i
अपहृतः अपहृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
मृगेण मृग pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
परिश्रान्तः परिश्रम् pos=va,g=m,c=1,n=s,f=part
पिपासा पिपासा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
मुनिम् मुनि pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s