Original

न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् ।पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ।परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥ १३ ॥

Segmented

न हि तेन मृगो विद्धो जीवन् गच्छति वै वनम् पूर्व-रूपम् तु तन् नूनम् आसीत् स्वर्ग-गतिम् प्रति परिक्षित् तस्य राज्ञो विद्धो यन् नष्टवान् मृगः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s
मृगो मृग pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
गच्छति गम् pos=v,p=3,n=s,l=lat
वै वै pos=i
वनम् वन pos=n,g=n,c=2,n=s
पूर्व पूर्व pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
तु तु pos=i
तन् तद् pos=n,g=n,c=1,n=s
नूनम् नूनम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
स्वर्ग स्वर्ग pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
परिक्षित् परिक्षित् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
यन् यत् pos=i
नष्टवान् नश् pos=va,g=m,c=1,n=s,f=part
मृगः मृग pos=n,g=m,c=1,n=s