Original

यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि ।अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ॥ १२ ॥

Segmented

यथा हि भगवान् रुद्रो विद्ध्वा यज्ञ-मृगम् दिवि अन्वगच्छद् धनुष्पाणिः पर्यन्विः ततस् ततस्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
रुद्रो रुद्र pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
यज्ञ यज्ञ pos=n,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
अन्वगच्छद् अनुगम् pos=v,p=3,n=s,l=lan
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
पर्यन्विः पर्यन्विष् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i