Original

मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा ।अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥ १० ॥

Segmented

मृगान् विध्यन् वराहान् च तरक्षून् महिषान् तथा अन्यान् च विविधान् वन्यान् चचार पृथिवीपतिः

Analysis

Word Lemma Parse
मृगान् मृग pos=n,g=m,c=2,n=p
विध्यन् व्यध् pos=va,g=m,c=1,n=s,f=part
वराहान् वराह pos=n,g=m,c=2,n=p
pos=i
तरक्षून् तरक्षु pos=n,g=m,c=2,n=p
महिषान् महिष pos=n,g=m,c=2,n=p
तथा तथा pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
वन्यान् वन्य pos=n,g=m,c=2,n=p
चचार चर् pos=v,p=3,n=s,l=lit
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s