Original

शौनक उवाच ।जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन ।इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ॥ १ ॥

Segmented

शौनक उवाच जरत्कारुः इति प्रोक्तम् यत् त्वया सूत-नन्दन इच्छामि एतत् अहम् तस्य ऋषेः श्रोतुम् महात्मनः

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
इति इति pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सूत सूत pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
श्रोतुम् श्रु pos=vi
महात्मनः महात्मन् pos=a,g=m,c=6,n=s