Original

ब्रह्मोवाच ।बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः ।प्रजानां हितकामोऽहं न निवारितवांस्तदा ॥ ९ ॥

Segmented

ब्रह्मा उवाच बहवः पन्नगाः तीक्ष्णाः भीम-वीर्याः विष-उल्बणाः प्रजानाम् हित-कामः ऽहम् न निवारितः तदा

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहवः बहु pos=a,g=m,c=1,n=p
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
तीक्ष्णाः तीक्ष्ण pos=a,g=m,c=1,n=p
भीम भीम pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
विष विष pos=n,comp=y
उल्बणाः उल्बण pos=a,g=m,c=1,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हित हित pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i