Original

देवा ऊचुः ।का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह ।ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥ ७ ॥

Segmented

देवा ऊचुः का हि लब्ध्वा प्रियान् पुत्रान् शपेत् एवम् पितामह ऋते कद्रूम् तीक्ष्ण-रूपाम् देवदेव ते अग्रतस्

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
का pos=n,g=f,c=1,n=s
हि हि pos=i
लब्ध्वा लभ् pos=vi
प्रियान् प्रिय pos=a,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
शपेत् शप् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
पितामह पितामह pos=n,g=m,c=8,n=s
ऋते ऋते pos=i
कद्रूम् कद्रु pos=n,g=f,c=2,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
देवदेव देवदेव pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i