Original

अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा ।मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ॥ ५ ॥

Segmented

अहम् शापे समुत्सृष्टे समश्रौषम् वचः तदा मातुः उत्सङ्गम् आरूढो भयात् पन्नग-सत्तमाः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
शापे शाप pos=n,g=m,c=7,n=s
समुत्सृष्टे समुत्सृज् pos=va,g=m,c=7,n=s,f=part
समश्रौषम् संश्रु pos=v,p=1,n=s,l=lun
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
उत्सङ्गम् उत्सङ्ग pos=n,g=m,c=2,n=s
आरूढो आरुह् pos=va,g=m,c=1,n=s,f=part
भयात् भय pos=n,g=n,c=5,n=s
पन्नग पन्नग pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p