Original

तदिदं दैवमस्माकं भयं पन्नगसत्तमाः ।दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥ ४ ॥

Segmented

तद् इदम् दैवम् अस्माकम् भयम् पन्नग-सत्तमाः दैवम् एव आश्रयामः ऽत्र शृणुध्वम् च वचो मम

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s
पन्नग पन्नग pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
दैवम् दैव pos=n,g=n,c=2,n=s
एव एव pos=i
आश्रयामः आश्रि pos=v,p=1,n=p,l=lat
ऽत्र अत्र pos=i
शृणुध्वम् श्रु pos=v,p=2,n=p,l=lot
pos=i
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s