Original

दैवेनोपहतो राजन्यो भवेदिह पूरुषः ।स दैवमेवाश्रयते नान्यत्तत्र परायणम् ॥ ३ ॥

Segmented

दैवेन उपहतः राजन् यो भवेद् इह पूरुषः स दैवम् एव आश्रयते न अन्यत् तत्र परायणम्

Analysis

Word Lemma Parse
दैवेन दैव pos=n,g=n,c=3,n=s
उपहतः उपहन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
पूरुषः पूरुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
एव एव pos=i
आश्रयते आश्रि pos=v,p=3,n=s,l=lat
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
परायणम् परायण pos=n,g=n,c=1,n=s