Original

न स यज्ञो न भविता न स राजा तथाविधः ।जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ॥ २ ॥

Segmented

न स यज्ञो न भविता न स राजा तथाविधः जनमेजयः पाण्डवेयो यतो ऽस्माकम् महा-भयम्

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तथाविधः तथाविध pos=a,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
पाण्डवेयो पाण्डवेय pos=n,g=m,c=1,n=s
यतो यतस् pos=i
ऽस्माकम् मद् pos=n,g=,c=6,n=p
महा महत् pos=a,comp=y
भयम् भय pos=n,g=n,c=1,n=s