Original

भैक्षवद्भिक्षमाणाय नागानां भयशान्तये ।ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ॥ १८ ॥

Segmented

भैक्ष-वत् भिक्षमाणाय नागानाम् भय-शान्त्यै ऋषये सुव्रताय त्वम् एष मोक्षः श्रुतो मया

Analysis

Word Lemma Parse
भैक्ष भैक्ष pos=n,comp=y
वत् वत् pos=i
भिक्षमाणाय भिक्ष् pos=va,g=m,c=4,n=s,f=part
नागानाम् नाग pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
शान्त्यै शान्ति pos=n,g=f,c=4,n=s
ऋषये ऋषि pos=n,g=m,c=4,n=s
सुव्रताय सुव्रत pos=a,g=m,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s