Original

एलापत्र उवाच ।एवमस्त्विति तं देवाः पितामहमथाब्रुवन् ।उक्त्वा चैवं गता देवाः स च देवः पितामहः ॥ १६ ॥

Segmented

एलापत्त्र उवाच एवम् अस्तु इति तम् देवाः पितामहम् अथ अब्रुवन् उक्त्वा च एवम् गता देवाः स च देवः पितामहः

Analysis

Word Lemma Parse
एलापत्त्र एलापत्त्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
उक्त्वा वच् pos=vi
pos=i
एवम् एवम् pos=i
गता गम् pos=va,g=m,c=1,n=p,f=part
देवाः देव pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
देवः देव pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s