Original

देवा ऊचुः ।स मुनिप्रवरो देव जरत्कारुर्महातपाः ।कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥ १४ ॥

Segmented

देवा ऊचुः स मुनि-प्रवरः देव जरत्कारुः महा-तपाः कस्याम् पुत्रम् महात्मानम् जनयिष्यति वीर्यवान्

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
तद् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
कस्याम् pos=n,g=f,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s