Original

तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः ।आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ।तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥ १३ ॥

Segmented

तस्य पुत्रो जरत्कारोः उत्पत्स्यति महा-तपाः आस्तीको नाम यज्ञम् स प्रतिषेत्स्यति तम् तदा तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
जरत्कारोः जरत्कारु pos=n,g=m,c=6,n=s
उत्पत्स्यति उत्पद् pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
आस्तीको आस्तीक pos=n,g=m,c=1,n=s
नाम नाम pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रतिषेत्स्यति प्रतिषिध् pos=v,p=3,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
तत्र तत्र pos=i
मोक्ष्यन्ति मुच् pos=v,p=3,n=p,l=lrt
भुजगा भुजग pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
धार्मिकाः धार्मिक pos=a,g=m,c=1,n=p