Original

यायावरकुले धीमान्भविष्यति महानृषिः ।जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ॥ १२ ॥

Segmented

यायावर-कुले धीमान् भविष्यति महान् ऋषिः जरत्कारुः इति ख्यातः तेजस्वी नियमित-इन्द्रियः

Analysis

Word Lemma Parse
यायावर यायावर pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s