Original

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् ।पन्नगानां निबोधध्वं तस्मिन्काले तथागते ॥ ११ ॥

Segmented

यद्-निमित्तम् च भविता मोक्षः तेषाम् महा-भयात् पन्नगानाम् निबोधध्वम् तस्मिन् काले तथागते

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
भयात् भय pos=n,g=n,c=5,n=s
पन्नगानाम् पन्नग pos=n,g=m,c=6,n=p
निबोधध्वम् निबुध् pos=v,p=2,n=p,l=lot
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तथागते तथागत pos=a,g=m,c=7,n=s