Original

ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः ।तेषां विनाशो भविता न तु ये धर्मचारिणः ॥ १० ॥

Segmented

ये दन्दशूकाः क्षुद्राः च पाप-चाराः विष-उल्बणाः तेषाम् विनाशो भविता न तु ये धर्म-चारिणः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
दन्दशूकाः दन्दशूक pos=n,g=m,c=1,n=p
क्षुद्राः क्षुद्र pos=a,g=m,c=1,n=p
pos=i
पाप पाप pos=n,comp=y
चाराः चार pos=n,g=m,c=1,n=p
विष विष pos=n,comp=y
उल्बणाः उल्बण pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
विनाशो विनाश pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p