Original

सूत उवाच ।श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च ।वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥ १ ॥

Segmented

सूत उवाच श्रुत्वा तु वचनम् तेषाम् सर्वेषाम् इति च इति च वासुकेः च वचः श्रुत्वा एलापत्त्रो ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
इति इति pos=i
pos=i
इति इति pos=i
pos=i
वासुकेः वासुकि pos=n,g=m,c=6,n=s
pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
एलापत्त्रो एलापत्त्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s