Original

यथा स यज्ञो न भवेद्यथा वापि पराभवेत् ।जनमेजयस्य सर्पाणां विनाशकरणाय हि ॥ ९ ॥

Segmented

यथा स यज्ञो न भवेद् यथा वा अपि पराभवेत् जनमेजयस्य सर्पाणाम् विनाश-करणाय हि

Analysis

Word Lemma Parse
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
वा वा pos=i
अपि अपि pos=i
पराभवेत् पराभू pos=v,p=3,n=s,l=vidhilin
जनमेजयस्य जनमेजय pos=n,g=m,c=6,n=s
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
विनाश विनाश pos=n,comp=y
करणाय करण pos=n,g=n,c=4,n=s
हि हि pos=i