Original

तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् ।यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् ॥ ७ ॥

Segmented

तस्मात् संमन्त्रयामो ऽत्र भुजगानाम् अनामयम् यथा भवेत सर्वेषाम् मा नः कालो ऽत्यगाद् अयम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
संमन्त्रयामो सम्मन्त्रय् pos=v,p=1,n=p,l=lat
ऽत्र अत्र pos=i
भुजगानाम् भुजग pos=n,g=m,c=6,n=p
अनामयम् अनामय pos=n,g=n,c=2,n=s
यथा यथा pos=i
भवेत भू pos=v,p=3,n=s,l=vidhilin
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
मा मा pos=i
नः मद् pos=n,g=,c=6,n=p
कालो काल pos=n,g=m,c=1,n=s
ऽत्यगाद् अतिगा pos=v,p=3,n=s,l=lun
अयम् इदम् pos=n,g=m,c=1,n=s