Original

नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः ।न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ॥ ६ ॥

Segmented

नूनम् सर्व-विनाशः ऽयम् अस्माकम् समुदाहृतः न हि एनाम् सो ऽव्ययो देवः शपन्तीम् प्रत्यषेधयत्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
सर्व सर्व pos=n,comp=y
विनाशः विनाश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
समुदाहृतः समुदाहृ pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽव्ययो अव्यय pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
शपन्तीम् शप् pos=va,g=f,c=2,n=s,f=part
प्रत्यषेधयत् प्रतिषेधय् pos=v,p=3,n=s,l=lan