Original

अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः ।शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ॥ ५ ॥

Segmented

अव्ययस्य अप्रमेयस्य सत्यस्य च तथा अग्रतस् शप्ता इति एव मे श्रुत्वा जायते हृदि वेपथुः

Analysis

Word Lemma Parse
अव्ययस्य अव्यय pos=a,g=m,c=6,n=s
अप्रमेयस्य अप्रमेय pos=a,g=m,c=6,n=s
सत्यस्य सत्य pos=a,g=m,c=6,n=s
pos=i
तथा तथा pos=i
अग्रतस् अग्रतस् pos=i
शप्ता शप् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुत्वा श्रु pos=vi
जायते जन् pos=v,p=3,n=s,l=lat
हृदि हृद् pos=n,g=n,c=7,n=s
वेपथुः वेपथु pos=n,g=m,c=1,n=s