Original

सर्वेषामेव शापानां प्रतिघातो हि विद्यते ।न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ॥ ४ ॥

Segmented

सर्वेषाम् एव शापानाम् प्रतिघातो हि विद्यते न तु मात्रा अभिशप्तानाम् मोक्षो विद्येत पन्नगाः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
शापानाम् शाप pos=n,g=m,c=6,n=p
प्रतिघातो प्रतिघात pos=n,g=m,c=1,n=s
हि हि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
तु तु pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
अभिशप्तानाम् अभिशप् pos=va,g=m,c=6,n=p,f=part
मोक्षो मोक्ष pos=n,g=m,c=1,n=s
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
पन्नगाः पन्नग pos=n,g=m,c=8,n=p